Original

निर्मितेषु पितृषु स्वयंभुवा या तनुः सुतनु पूर्वम् उज्झिता ।सेयम् अस्तम् उदयं च सेवते तेन मानिनि ममात्र गौरवम् ॥

Segmented

निर्मितेषु पितृषु स्वयंभुवा या तनुः सु तन्वि पूर्वम् उज्झिता सा इयम् अस्तम् उदयम् च सेवते तेन मानिनि मे अत्र गौरवम्

Analysis

Word Lemma Parse
निर्मितेषु निर्मा pos=va,g=m,c=7,n=p,f=part
पितृषु पितृ pos=n,g=m,c=7,n=p
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
या यद् pos=n,g=f,c=1,n=s
तनुः तनु pos=n,g=f,c=1,n=s
सु सु pos=i
तन्वि तनु pos=n,g=f,c=8,n=s
पूर्वम् पूर्वम् pos=i
उज्झिता उज्झित pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
उदयम् उदय pos=n,g=m,c=2,n=s
pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
तेन तेन pos=i
मानिनि मानिन् pos=a,g=f,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
गौरवम् गौरव pos=n,g=n,c=1,n=s