Original

मुञ्च कोपम् अनिमित्तकोपने संध्यया प्रणमितो ऽस्मि नान्यया ।किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिम् आत्मनः ॥

Segmented

मुञ्च कोपम् अनिमित्त-कोपने संध्यया प्रणमितो ऽस्मि न अन्यया किम् न वेत्सि सह धर्म-चारिणम् चक्रवाक-सम-वृत्ति आत्मनः

Analysis

Word Lemma Parse
मुञ्च मुच् pos=v,p=2,n=s,l=lot
कोपम् कोप pos=n,g=m,c=2,n=s
अनिमित्त अनिमित्त pos=a,comp=y
कोपने कोपन pos=a,g=f,c=8,n=s
संध्यया संध्या pos=n,g=f,c=3,n=s
प्रणमितो प्रणमय् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
अन्यया अन्य pos=n,g=f,c=3,n=s
किम् किम् pos=i
pos=i
वेत्सि विद् pos=v,p=2,n=s,l=lat
सह सह pos=i
धर्म धर्म pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s
चक्रवाक चक्रवाक pos=n,comp=y
सम सम pos=n,comp=y
वृत्ति वृत्ति pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s