Original

एवम् आलि निगृहीतसाध्वसं शङ्करो रहसि सेव्यताम् इति ।सा सखीभिर् उपदिष्टम् आकुला नास्मरत् प्रमुखवर्तिनि प्रिये ॥

Segmented

एवम् आलि निगृहीत-साध्वसम् शङ्करो रहसि सेव्यताम् इति सा सखीभिः उपदिष्टम् आकुला न अस्मरत् प्रमुख-वर्तिनि प्रिये

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आलि आलि pos=n,g=f,c=8,n=s
निगृहीत निग्रह् pos=va,comp=y,f=part
साध्वसम् साध्वस pos=n,g=n,c=2,n=s
शङ्करो शंकर pos=n,g=m,c=1,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
सेव्यताम् सेव् pos=v,p=3,n=s,l=lot
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
सखीभिः सखी pos=n,g=f,c=3,n=p
उपदिष्टम् उपदिश् pos=va,g=n,c=2,n=s,f=part
आकुला आकुल pos=a,g=f,c=1,n=s
pos=i
अस्मरत् स्मृ pos=v,p=3,n=s,l=lan
प्रमुख प्रमुख pos=a,comp=y
वर्तिनि वर्तिन् pos=a,g=m,c=7,n=s
प्रिये प्रिय pos=a,g=m,c=7,n=s