Original

निर्विभुज्य दशनच्छदं ततो वाचि भर्तुर् अवधीरणापरा ।शैलराजतनया समीपगाम् आललाप विजयाम् अहेतुकम् ॥

Segmented

निर्विभुज्य दशनच्छदम् ततो वाचि भर्तुः अवधीरणा-परा शैलराज-तनया समीप-गाम् आललाप विजयाम् अहेतुकम्

Analysis

Word Lemma Parse
निर्विभुज्य निर्विभुज् pos=vi
दशनच्छदम् दशनच्छद pos=n,g=m,c=2,n=s
ततो ततस् pos=i
वाचि वाच् pos=n,g=f,c=7,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अवधीरणा अवधीरणा pos=n,comp=y
परा पर pos=n,g=f,c=1,n=s
शैलराज शैलराज pos=n,comp=y
तनया तनया pos=n,g=f,c=1,n=s
समीप समीप pos=n,comp=y
गाम् pos=a,g=f,c=2,n=s
आललाप आलप् pos=v,p=3,n=s,l=lit
विजयाम् विजया pos=n,g=f,c=2,n=s
अहेतुकम् अहेतुक pos=a,g=n,c=2,n=s