Original

तन् मुहूर्त्तम् अनुमन्तुम् अर्हसि प्रस्तुताय नियमाय माम् अपि ।त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि विनोदयिष्यति ॥

Segmented

तन् मुहूर्त्तम् अनुमन्तुम् अर्हसि प्रस्तुताय नियमाय माम् अपि त्वाम् विनोद-निपुणः सखि-जनः वल्गु-वादिनि विनोदयिष्यति

Analysis

Word Lemma Parse
तन् तद् pos=n,g=n,c=2,n=s
मुहूर्त्तम् मुहूर्त pos=n,g=n,c=2,n=s
अनुमन्तुम् अनुमन् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
प्रस्तुताय प्रस्तु pos=va,g=m,c=4,n=s,f=part
नियमाय नियम pos=n,g=m,c=4,n=s
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
विनोद विनोद pos=n,comp=y
निपुणः निपुण pos=a,g=m,c=1,n=s
सखि सखी pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s
वल्गु वल्गु pos=a,comp=y
वादिनि वादिन् pos=a,g=f,c=8,n=s
विनोदयिष्यति विनोदय् pos=v,p=3,n=s,l=lrt