Original

संध्ययाप्य् अनुगतं रवेर् वपुर् वन्द्यम् अस्तशिखरे समर्पितम् ।येन पूर्वम् उदये पुरस्कृता नानुयास्यति कथं तम् आपदि ॥

Segmented

सन्ध्यया अपि अनुगतम् रवेः वपुः वन्द्यम् अस्त-शिखरे समर्पितम् येन पूर्वम् उदये पुरस्कृता न अनुयास्यति कथम् तम् आपदि

Analysis

Word Lemma Parse
सन्ध्यया संध्या pos=n,g=f,c=3,n=s
अपि अपि pos=i
अनुगतम् अनुगम् pos=va,g=n,c=1,n=s,f=part
रवेः रवि pos=n,g=m,c=6,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
वन्द्यम् वन्द् pos=va,g=n,c=1,n=s,f=krtya
अस्त अस्त pos=n,comp=y
शिखरे शिखर pos=n,g=n,c=7,n=s
समर्पितम् समर्पय् pos=va,g=n,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
उदये उदय pos=n,g=m,c=7,n=s
पुरस्कृता पुरस्कृ pos=va,g=f,c=1,n=s,f=part
pos=i
अनुयास्यति अनुया pos=v,p=3,n=s,l=lrt
कथम् कथम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
आपदि आपद् pos=n,g=f,c=7,n=s