Original

खं प्रसुप्तम् इव संस्थिते रवौ तेजसो महत ईदृशी गतिः ।तत् प्रकाशयति यावद् उद्गतं मीलनाय खलु तावतश् च्युतम् ॥

Segmented

खम् प्रसुप्तम् इव संस्थिते रवौ तेजसो महत ईदृशी गतिः तत् प्रकाशयति यावद् उद्गतम् मीलनाय खलु तावतः च्युतम्

Analysis

Word Lemma Parse
खम् pos=n,g=n,c=1,n=s
प्रसुप्तम् प्रस्वप् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
संस्थिते संस्था pos=va,g=m,c=7,n=s,f=part
रवौ रवि pos=n,g=m,c=7,n=s
तेजसो तेजस् pos=n,g=n,c=6,n=s
महत महत् pos=a,g=n,c=6,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रकाशयति प्रकाशय् pos=v,p=3,n=s,l=lat
यावद् यावत् pos=i
उद्गतम् उद्गम् pos=va,g=n,c=2,n=s,f=part
मीलनाय मीलन pos=n,g=n,c=4,n=s
खलु खलु pos=i
तावतः तावत् pos=a,g=m,c=6,n=s
च्युतम् च्यु pos=va,g=n,c=1,n=s,f=part