Original

सो ऽयम् आनतशिरोधरैर् हयैः कर्णचामरविघट्टितेक्षणैः ।अस्तम् एति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥

Segmented

सो ऽयम् आनत-शिरोधरा हयैः कर्ण-चामर-विघट्टय्-ईक्षणैः अस्तम् एति युग-भुग्न-केसरैः संनिधाय दिवसम् महोदधौ

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आनत आनम् pos=va,comp=y,f=part
शिरोधरा शिरोधरा pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
कर्ण कर्ण pos=n,comp=y
चामर चामर pos=n,comp=y
विघट्टय् विघट्टय् pos=va,comp=y,f=part
ईक्षणैः ईक्षण pos=n,g=m,c=3,n=p
अस्तम् अस्त pos=n,g=m,c=2,n=s
एति pos=v,p=3,n=s,l=lat
युग युग pos=n,comp=y
भुग्न भुज् pos=va,comp=y,f=part
केसरैः केसर pos=n,g=n,c=3,n=p
संनिधाय संनिधा pos=vi
दिवसम् दिवस pos=n,g=m,c=2,n=s
महोदधौ महोदधि pos=n,g=m,c=7,n=s