Original

दूरमग्रपरिमेयरश्मिना वारुणी दिग् अरुणेन भानुना ।भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥

Segmented

दूरम् अग्र-परिमा-रश्मिना वारुणी दिग् अरुणेन भानुना भाति केसरवत् इव मण्डिता बन्धुजीव-तिलकेन कन्यका

Analysis

Word Lemma Parse
दूरम् दूरम् pos=i
अग्र अग्र pos=n,comp=y
परिमा परिमा pos=va,comp=y,f=krtya
रश्मिना रश्मि pos=n,g=m,c=3,n=s
वारुणी वारुण pos=a,g=f,c=1,n=s
दिग् दिश् pos=n,g=f,c=1,n=s
अरुणेन अरुण pos=a,g=m,c=3,n=s
भानुना भानु pos=n,g=m,c=3,n=s
भाति भा pos=v,p=3,n=s,l=lat
केसरवत् केसरवत् pos=a,g=m,c=3,n=s
इव इव pos=i
मण्डिता मण्डय् pos=va,g=f,c=1,n=s,f=part
बन्धुजीव बन्धुजीव pos=n,comp=y
तिलकेन तिलक pos=n,g=m,c=3,n=s
कन्यका कन्यका pos=n,g=f,c=1,n=s