Original

नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः ।तद्दुकूलम् अथ चाभवत् स्वयं दूरम् उच्छ्वसितनीविबन्धनम् ॥

Segmented

नाभि-देश-निहितः स कम्पया शङ्करस्य रुरुधे तया करः तद्-दुकूलम् अथ च अभवत् स्वयम् दूरम् उच्छ्वसित-नीवि-बन्धनम्

Analysis

Word Lemma Parse
नाभि नाभि pos=n,comp=y
देश देश pos=n,comp=y
निहितः निधा pos=va,g=m,c=1,n=s,f=part
pos=i
कम्पया कम्प pos=n,g=f,c=3,n=s
शङ्करस्य शंकर pos=n,g=m,c=6,n=s
रुरुधे रुध् pos=v,p=3,n=s,l=lit
तया तद् pos=n,g=f,c=3,n=s
करः कर pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
दुकूलम् दुकूल pos=n,g=n,c=1,n=s
अथ अथ pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
स्वयम् स्वयम् pos=i
दूरम् दूरम् pos=i
उच्छ्वसित उच्छ्वस् pos=va,comp=y,f=part
नीवि नीवि pos=n,comp=y
बन्धनम् बन्धन pos=n,g=n,c=1,n=s