Original

आविशद्भिर् उटजाङ्गणं मृगैर् मूलसेकसरसैश् च वृक्षकैः ।आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियम् उदीरिताग्नयः ॥

Segmented

आविशद्भिः उटज-अङ्गणम् मृगैः मूल-सेक-सरसैः च वृक्षकैः आश्रमाः प्रविशत्-अग्नि-धेनवः बिभ्रति श्रियम् उदीरय्-अग्नयः

Analysis

Word Lemma Parse
आविशद्भिः आविश् pos=va,g=m,c=3,n=p,f=part
उटज उटज pos=n,comp=y
अङ्गणम् अङ्गण pos=n,g=n,c=2,n=s
मृगैः मृग pos=n,g=m,c=3,n=p
मूल मूल pos=n,comp=y
सेक सेक pos=n,comp=y
सरसैः सरस pos=a,g=m,c=3,n=p
pos=i
वृक्षकैः वृक्षक pos=n,g=m,c=3,n=p
आश्रमाः आश्रम pos=n,g=m,c=1,n=p
प्रविशत् प्रविश् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
धेनवः धेनु pos=n,g=f,c=1,n=p
बिभ्रति भृ pos=v,p=3,n=p,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
उदीरय् उदीरय् pos=va,comp=y,f=part
अग्नयः अग्नि pos=n,g=m,c=1,n=p