Original

पूर्वभागतिमिरप्रवृत्तिभिर् व्यक्तपङ्कम् इव जातम् एकतः ।खं हृतातपजलं विवस्वता भाति किञ्चिद् इव शेषवत् सरः ॥

Segmented

पूर्व-भाग-तिमिर-प्रवृत्ति व्यक्त-पङ्कम् इव जातम् एकतः खम् हृत-आतप-जलम् विवस्वता भाति किंचिद् इव शेषवत् सरः

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
भाग भाग pos=n,comp=y
तिमिर तिमिर pos=n,comp=y
प्रवृत्ति प्रवृत्ति pos=n,g=f,c=3,n=p
व्यक्त व्यक्त pos=a,comp=y
पङ्कम् पङ्क pos=n,g=n,c=1,n=s
इव इव pos=i
जातम् जन् pos=va,g=n,c=1,n=s,f=part
एकतः एकतस् pos=i
खम् pos=n,g=n,c=1,n=s
हृत हृ pos=va,comp=y,f=part
आतप आतप pos=n,comp=y
जलम् जल pos=n,g=n,c=1,n=s
विवस्वता विवस्वन्त् pos=n,g=m,c=3,n=s
भाति भा pos=v,p=3,n=s,l=lat
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
इव इव pos=i
शेषवत् शेषवत् pos=a,g=n,c=1,n=s
सरः सरस् pos=n,g=n,c=1,n=s