Original

एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः ।हीयमानम् अहर् अत्ययातपं पीवरोरु पिबतीव बर्हिणः ॥

Segmented

एष वृक्ष-शिखरे कृत-आस्पदः जातरूप-रस-गौर-मण्डलः हीयमानम् अहः अत्यय-आतपम् पीवर-उरु पिबति इव बर्हिणः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वृक्ष वृक्ष pos=n,comp=y
शिखरे शिखर pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
आस्पदः आस्पद pos=n,g=m,c=1,n=s
जातरूप जातरूप pos=n,comp=y
रस रस pos=n,comp=y
गौर गौर pos=a,comp=y
मण्डलः मण्डल pos=n,g=m,c=1,n=s
हीयमानम् हा pos=va,g=n,c=2,n=s,f=part
अहः अहर् pos=n,g=n,c=2,n=s
अत्यय अत्यय pos=n,comp=y
आतपम् आतप pos=n,g=n,c=2,n=s
पीवर पीवर pos=a,comp=y
उरु उरु pos=a,g=n,c=2,n=s
पिबति पा pos=v,p=3,n=s,l=lat
इव इव pos=i
बर्हिणः बर्हिन् pos=n,g=m,c=6,n=s