Original

दष्टतामरसकेसरस्रजोः क्रन्दतोर् विपरिवृत्तकण्ठयोः ।निघ्नयोः सरसि चक्रवाकयोर् अल्पम् अन्तरम् अनल्पतां गतम् ॥

Segmented

दष्ट-तामरस-केसर-स्रज् क्रन्दतोः विपरिवृत्-कण्ठयोः निघ्नयोः सरसि चक्रवाकयोः अल्पम् अन्तरम् अनल्प-ताम् गतम्

Analysis

Word Lemma Parse
दष्ट दंश् pos=va,comp=y,f=part
तामरस तामरस pos=n,comp=y
केसर केसर pos=n,comp=y
स्रज् स्रज् pos=n,g=m,c=6,n=d
क्रन्दतोः क्रन्द् pos=va,g=m,c=6,n=d,f=part
विपरिवृत् विपरिवृत् pos=va,comp=y,f=part
कण्ठयोः कण्ठ pos=n,g=m,c=6,n=d
निघ्नयोः निघ्न pos=a,g=m,c=6,n=d
सरसि सरस् pos=n,g=n,c=7,n=s
चक्रवाकयोः चक्रवाक pos=n,g=m,c=6,n=d
अल्पम् अल्प pos=a,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
अनल्प अनल्प pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part