Original

सीकरव्यतिकरं मरीचिभिर् दूरयत्य् अवनते विवस्वति ।इन्द्रचापपरिवेषशून्यतां निर्झरास् तव पितुर् व्रजन्त्य् अमी ॥

Segmented

सीकर-व्यतिकरम् मरीचिभिः दूरयत्य् अवनते इन्द्रचाप-परिवेष-शून्य-ताम् निर्झरास् तव पितुः व्रजन्त्य् अमी

Analysis

Word Lemma Parse
सीकर सीकर pos=n,comp=y
व्यतिकरम् व्यतिकर pos=n,g=m,c=2,n=s
मरीचिभिः मरीचि pos=n,g=m,c=3,n=p
दूरयत्य् अवनम् pos=va,g=m,c=7,n=s,f=part
अवनते विवस्वन्त् pos=n,g=m,c=7,n=s
इन्द्रचाप इन्द्रचाप pos=n,comp=y
परिवेष परिवेष pos=n,comp=y
शून्य शून्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
निर्झरास् निर्झर pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
व्रजन्त्य् व्रज् pos=v,p=3,n=p,l=lat
अमी अदस् pos=n,g=m,c=1,n=p