Original

पद्मकान्तिम् अरुणत्रिभागयोः संक्रमय्य तव नेत्रयोर् इव ।संक्षये जगद् इव प्रजेश्वरः संहरत्य् अहर् असाव् अहर्पतिः ॥

Segmented

पद्म-कान्तिम् अरुण-त्रि-भागयोः संक्रमय्य तव नेत्रयोः इव संक्षये जगद् इव प्रजेश्वरः संहरत्य् अहः असाव् अहर्पतिः

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
कान्तिम् कान्ति pos=n,g=f,c=2,n=s
अरुण अरुण pos=a,comp=y
त्रि त्रि pos=n,comp=y
भागयोः भाग pos=n,g=n,c=6,n=d
संक्रमय्य संक्रमय् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
नेत्रयोः नेत्र pos=n,g=n,c=6,n=d
इव इव pos=i
संक्षये संक्षय pos=n,g=m,c=7,n=s
जगद् जगन्त् pos=n,g=n,c=2,n=s
इव इव pos=i
प्रजेश्वरः प्रजेश्वर pos=n,g=m,c=1,n=s
संहरत्य् संहृ pos=v,p=3,n=s,l=lat
अहः अहर् pos=n,g=n,c=2,n=s
असाव् अदस् pos=n,g=m,c=1,n=s
अहर्पतिः अहर्पति pos=n,g=m,c=1,n=s