Original

इत्य् अभौमम् अनुभूय शङ्करः पार्थिवं च दयितासखः सुखम् ।लोहितायति कदाचिद् आतपे गन्धमादनगिरिं व्यगाहत ॥

Segmented

इत्य् अभौमम् अनुभूय शङ्करः पार्थिवम् च दयिता-सखः सुखम् लोहितायति कदाचिद् आतपे गन्धमादन-गिरिम् व्यगाहत

Analysis

Word Lemma Parse
इत्य् इति pos=i
अभौमम् अभौम pos=a,g=n,c=2,n=s
अनुभूय अनुभू pos=vi
शङ्करः शंकर pos=n,g=m,c=1,n=s
पार्थिवम् पार्थिव pos=a,g=n,c=2,n=s
pos=i
दयिता दयिता pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
लोहितायति लोहिताय् pos=va,g=m,c=7,n=s,f=part
कदाचिद् कदाचिद् pos=i
आतपे आतप pos=n,g=m,c=7,n=s
गन्धमादन गन्धमादन pos=n,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
व्यगाहत विगाह् pos=v,p=3,n=s,l=lan