Original

तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।नन्दने चिरम् अयुग्मलोचनः सस्पृहं सुरवधूभिर् ईक्षितः ॥

Segmented

ताम् पुलोमतनया-अलक-उचितैः पारिजात-कुसुमैः प्रसाधयन् नन्दने चिरम् अयुग्मलोचनः स स्पृहम् सुर-वधूभिः ईक्षितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
पुलोमतनया पुलोमतनया pos=n,comp=y
अलक अलक pos=n,comp=y
उचितैः उचित pos=a,g=n,c=3,n=p
पारिजात पारिजात pos=n,comp=y
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
प्रसाधयन् प्रसाधय् pos=va,g=m,c=1,n=s,f=part
नन्दने नन्दन pos=n,g=n,c=7,n=s
चिरम् चिरम् pos=i
अयुग्मलोचनः अयुग्मलोचन pos=n,g=m,c=1,n=s
pos=i
स्पृहम् स्पृहा pos=n,g=n,c=2,n=s
सुर सुर pos=n,comp=y
वधूभिः वधू pos=n,g=f,c=3,n=p
ईक्षितः ईक्ष् pos=va,g=m,c=1,n=s,f=part