Original

हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।खे व्यगाहत तरङ्गिणीम् उमा मीनपङ्क्तिपुनरुक्तमेखला ॥

Segmented

हेम-तामरस-ताडय्-प्रिया तद्-कर-अम्बु-विनिमीलय्-ईक्षणा खे व्यगाहत तरङ्गिणीम् उमा मीन-पङ्क्ति-पुनरुक्त-मेखला

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
तामरस तामरस pos=n,comp=y
ताडय् ताडय् pos=va,comp=y,f=part
प्रिया प्रिय pos=a,g=f,c=1,n=s
तद् तद् pos=n,comp=y
कर कर pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
विनिमीलय् विनिमीलय् pos=va,comp=y,f=part
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s
खे pos=n,g=n,c=7,n=s
व्यगाहत विगाह् pos=v,p=3,n=s,l=lan
तरङ्गिणीम् तरंगिणी pos=n,g=f,c=2,n=s
उमा उमा pos=n,g=f,c=1,n=s
मीन मीन pos=n,comp=y
पङ्क्ति पङ्क्ति pos=n,comp=y
पुनरुक्त पुनरुक्त pos=n,comp=y
मेखला मेखला pos=n,g=f,c=1,n=s