Original

पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्व् अमृतविप्रुषो नवाः ।मन्दरस्य कटकेषु चावसत् पार्वतीवदनपद्मषट्पदः ॥

Segmented

पद्मनाभ-चरण-अङ्कित-अश्मसु प्राप्तवत्स्व् अमृत-विप्रुषः नवाः मन्दरस्य कटकेषु च अवसत् पार्वती-वदन-पद्म-षट्पदः

Analysis

Word Lemma Parse
पद्मनाभ पद्मनाभ pos=n,comp=y
चरण चरण pos=n,comp=y
अङ्कित अङ्कय् pos=va,comp=y,f=part
अश्मसु अश्मन् pos=n,g=m,c=7,n=p
प्राप्तवत्स्व् प्राप् pos=va,g=m,c=7,n=p,f=part
अमृत अमृत pos=n,comp=y
विप्रुषः विप्रुष् pos=n,g=f,c=1,n=p
नवाः नव pos=a,g=f,c=1,n=p
मन्दरस्य मन्दर pos=n,g=m,c=6,n=s
कटकेषु कटक pos=n,g=m,c=7,n=p
pos=i
अवसत् वस् pos=v,p=3,n=s,l=lan
पार्वती पार्वती pos=n,comp=y
वदन वदन pos=n,comp=y
पद्म पद्म pos=n,comp=y
षट्पदः षट्पद pos=n,g=m,c=1,n=s