Original

सो ऽनुमान्य हिमवन्तम् आत्मभूर् आत्मजाविरहदुःखखेदितम् ।तत्र तत्र विजहार संपतन्न् अप्रमेयगतिना ककुद्मता ॥

Segmented

सो ऽनुमान्य हिमवन्तम् आत्मभूः आत्मजा-विरह-दुःख-खेदितम् तत्र तत्र विजहार संपतन्न् अप्रमेय-गति ककुद्मता

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽनुमान्य अनुमानय् pos=vi
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
आत्मभूः आत्मभू pos=n,g=m,c=1,n=s
आत्मजा आत्मजा pos=n,comp=y
विरह विरह pos=n,comp=y
दुःख दुःख pos=n,comp=y
खेदितम् खेदय् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
विजहार विहृ pos=v,p=3,n=s,l=lit
संपतन्न् सम्पत् pos=va,g=m,c=1,n=s,f=part
अप्रमेय अप्रमेय pos=a,comp=y
गति गति pos=n,g=m,c=3,n=s
ककुद्मता ककुद्मन्त् pos=n,g=m,c=3,n=s