Original

एवम् इन्द्रियसुखस्य वर्त्मनः सेवनाद् अनुगृहीतमन्मथः ।शैलराजभवने सहोमया मासमात्रम् अवसद् वृषध्वजः ॥

Segmented

एवम् इन्द्रिय-सुखस्य वर्त्मनः सेवनाद् अनुग्रह्-मन्मथः शैलराज-भवने सह उमया मास-मात्रम् अवसद् वृषध्वजः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
सुखस्य सुख pos=a,g=n,c=6,n=s
वर्त्मनः वर्त्मन् pos=n,g=n,c=6,n=s
सेवनाद् सेवन pos=n,g=n,c=5,n=s
अनुग्रह् अनुग्रह् pos=va,comp=y,f=part
मन्मथः मन्मथ pos=n,g=m,c=1,n=s
शैलराज शैलराज pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
सह सह pos=i
उमया उमा pos=n,g=f,c=3,n=s
मास मास pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
अवसद् वस् pos=v,p=3,n=s,l=lan
वृषध्वजः वृषध्वज pos=n,g=m,c=1,n=s