Original

व्याहृता प्रतिवचो न सन्दधे गन्तुम् ऐच्छद् अवलम्बितांशुका ।सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥

Segmented

व्याहृता प्रतिवचो न संदधे गन्तुम् ऐच्छद् अवलम्बित-अंशुका सेवते स्म शयनम् पराङ्मुखी सा तथा अपि रतये पिनाकिनः

Analysis

Word Lemma Parse
व्याहृता व्याहृ pos=va,g=f,c=1,n=s,f=part
प्रतिवचो प्रतिवचस् pos=n,g=n,c=2,n=s
pos=i
संदधे संधा pos=v,p=3,n=s,l=lit
गन्तुम् गम् pos=vi
ऐच्छद् इष् pos=v,p=3,n=s,l=lan
अवलम्बित अवलम्ब् pos=va,comp=y,f=part
अंशुका अंशुक pos=n,g=f,c=1,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
शयनम् शयन pos=n,g=n,c=2,n=s
पराङ्मुखी पराङ्मुख pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
रतये रति pos=n,g=f,c=4,n=s
पिनाकिनः पिनाकिन् pos=n,g=m,c=6,n=s