Original

चुम्बनादलकचूर्णदूषितं शङ्करो ऽपि नयनं ललाटजम् ।उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥

Segmented

चुम्बनात् अलक-चूर्ण-दूषितम् शङ्करो ऽपि नयनम् ललाट-जम् उच्छ्वस्-कमल-गन्धि ददौ पार्वती-वदन-गन्धवाहिने

Analysis

Word Lemma Parse
चुम्बनात् चुम्बन pos=n,g=n,c=5,n=s
अलक अलक pos=n,comp=y
चूर्ण चूर्ण pos=n,comp=y
दूषितम् दूषय् pos=va,g=n,c=2,n=s,f=part
शङ्करो शंकर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
नयनम् नयन pos=n,g=n,c=2,n=s
ललाट ललाट pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
उच्छ्वस् उच्छ्वस् pos=va,comp=y,f=part
कमल कमल pos=n,comp=y
गन्धि गन्धि pos=a,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
पार्वती पार्वती pos=n,comp=y
वदन वदन pos=n,comp=y
गन्धवाहिने गन्धवाहिन् pos=n,g=m,c=4,n=s