Original

शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया ।शिक्षितं युवतिनैपुणं तया यत् तद् एव गुरुदक्षिणीकृतम् ॥

Segmented

शिष्य-ताम् निधुवन-उपदेशिनः शङ्करस्य रहसि प्रपन्नया शिक्षितम् युवति-नैपुणम् तया यत् तद् एव गुरु-दक्षिणीकृतम्

Analysis

Word Lemma Parse
शिष्य शिष्य pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
निधुवन निधुवन pos=n,comp=y
उपदेशिनः उपदेशिन् pos=a,g=m,c=6,n=s
शङ्करस्य शंकर pos=n,g=m,c=6,n=s
रहसि रहस् pos=n,g=n,c=7,n=s
प्रपन्नया प्रपद् pos=va,g=f,c=3,n=s,f=part
शिक्षितम् शिक्षय् pos=va,g=n,c=1,n=s,f=part
युवति युवति pos=n,comp=y
नैपुणम् नैपुण pos=n,g=n,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
गुरु गुरु pos=n,comp=y
दक्षिणीकृतम् दक्षिणीकृ pos=va,g=n,c=1,n=s,f=part