Original

तं यथात्मसदृशं वरं वधूर् अन्वरज्यत वरस् तथैव ताम् ।सागराद् अनपगा हि जाह्नवी सो ऽपि तन्मुखरसैकनिर्वृतिः ॥

Segmented

तम् यथा आत्म-सदृशम् वरम् वधूः अन्वरज्यत वरस् तथा एव ताम् सागराद् अनपगा हि जाह्नवी सो ऽपि तद्-मुख-रस-एक-निर्वृति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
यथा यथा pos=i
आत्म आत्मन् pos=n,comp=y
सदृशम् सदृश pos=a,g=m,c=2,n=s
वरम् वर pos=n,g=m,c=2,n=s
वधूः वधू pos=n,g=f,c=1,n=s
अन्वरज्यत अनुरञ्ज् pos=v,p=3,n=s,l=lan
वरस् वर pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सागराद् सागर pos=n,g=m,c=5,n=s
अनपगा अनपग pos=a,g=f,c=1,n=s
हि हि pos=i
जाह्नवी जाह्नवी pos=n,g=f,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तद् तद् pos=n,comp=y
मुख मुख pos=n,comp=y
रस रस pos=n,comp=y
एक एक pos=n,comp=y
निर्वृति निर्वृति pos=n,g=m,c=1,n=s