Original

भावसूचितम् अदृष्टविप्रियं चाटुमत् क्षणवियोगकातरम् ।कैश्चिद् एव दिवसैस् तदा तयोः प्रेम रूढम् इतरेतराश्रयम् ॥

Segmented

भाव-सूचितम् अदृष्ट-विप्रियम् चाटुमत् क्षण-वियोग-कातरम् कैश्चिद् एव दिवसैस् तदा तयोः प्रेम रूढम् इतरेतर-आश्रयम्

Analysis

Word Lemma Parse
भाव भाव pos=n,comp=y
सूचितम् सूचय् pos=va,g=n,c=1,n=s,f=part
अदृष्ट अदृष्ट pos=a,comp=y
विप्रियम् विप्रिय pos=n,g=n,c=1,n=s
चाटुमत् चाटुमत् pos=a,g=n,c=1,n=s
क्षण क्षण pos=n,comp=y
वियोग वियोग pos=n,comp=y
कातरम् कातर pos=a,g=n,c=1,n=s
कैश्चिद् कश्चित् pos=n,g=m,c=3,n=p
एव एव pos=i
दिवसैस् दिवस pos=n,g=m,c=3,n=p
तदा तदा pos=i
तयोः तद् pos=n,g=m,c=6,n=d
प्रेम प्रेमन् pos=n,g=n,c=1,n=s
रूढम् रुह् pos=va,g=n,c=1,n=s,f=part
इतरेतर इतरेतर pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s