Original

सस्वजे प्रियम् उरोनिपीडिता प्रार्थितं मुखम् अनेन नाहरत् ।मेखलापणयलोलतां गतं हस्तम् अस्य शिथिलं रुरोध सा ॥

Segmented

सस्वजे प्रियम् उरः-निपीडिता प्रार्थितम् मुखम् अनेन न आहरत् गतम् हस्तम् अस्य शिथिलम् रुरोध सा

Analysis

Word Lemma Parse
सस्वजे स्वज् pos=v,p=3,n=s,l=lit
प्रियम् प्रिय pos=a,g=m,c=2,n=s
उरः उरस् pos=n,comp=y
निपीडिता निपीडय् pos=va,g=f,c=1,n=s,f=part
प्रार्थितम् प्रार्थय् pos=va,g=n,c=2,n=s,f=part
मुखम् मुख pos=n,g=n,c=2,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
pos=i
आहरत् आहृ pos=v,p=3,n=s,l=lan
गतम् गम् pos=va,g=m,c=2,n=s,f=part
हस्तम् हस्त pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
शिथिलम् शिथिल pos=a,g=m,c=2,n=s
रुरोध रुध् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s