Original

वासराणि कतिचित् कथञ्चन स्थाणुना रतम् अकारि चानया ।ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥

Segmented

वासराणि कतिचित् कथञ्चन स्थाणुना रतम् अकारि च अनया ज्ञात-मन्मथ-रसा शनैः शनैः सा मुमोच रति-दुःख-शील-ताम्

Analysis

Word Lemma Parse
वासराणि वासर pos=n,g=n,c=2,n=p
कतिचित् कतिचिद् pos=i
कथञ्चन कथंचन pos=i
स्थाणुना स्थाणु pos=n,g=m,c=3,n=s
रतम् रत pos=n,g=n,c=1,n=s
अकारि कृ pos=v,p=3,n=s,l=lun
pos=i
अनया इदम् pos=n,g=f,c=3,n=s
ज्ञात ज्ञा pos=va,comp=y,f=part
मन्मथ मन्मथ pos=n,comp=y
रसा रस pos=n,g=f,c=1,n=s
शनैः शनैस् pos=i
शनैः शनैस् pos=i
सा तद् pos=n,g=f,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
रति रति pos=n,comp=y
दुःख दुःख pos=n,comp=y
शील शील pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s