Original

नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् ।भर्तृवल्लभतया हि मानसीं मातुर् अस्यति शुचं वधूजनः ॥

Segmented

नीलकण्ठ-परिभुक्त-यौवनाम् ताम् विलोक्य जननी समाश्वसत् भर्तृ-भर्तृ-वल्लभ-वल्लभ-तया तया हि मानसीम् मातुः अस्यति शुचम् वधू-जनः

Analysis

Word Lemma Parse
नीलकण्ठ नीलकण्ठ pos=n,comp=y
परिभुक्त परिभुज् pos=va,comp=y,f=part
यौवनाम् यौवन pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
विलोक्य विलोकय् pos=vi
जननी जननी pos=n,g=f,c=1,n=s
समाश्वसत् समाश्वस् pos=v,p=3,n=s,l=lan
भर्तृ भर्तृ pos=n,comp=y
भर्तृ भर्तृ pos=n,comp=y
वल्लभ वल्लभ pos=a,comp=y
वल्लभ वल्लभ pos=a,comp=y
तया तद् pos=n,g=f,c=3,n=s
तया ता pos=n,g=f,c=3,n=s
हि हि pos=i
मानसीम् मानस pos=a,g=f,c=2,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
अस्यति अस् pos=v,p=3,n=s,l=lat
शुचम् शुच् pos=n,g=f,c=2,n=s
वधू वधू pos=n,comp=y
जनः जन pos=n,g=m,c=1,n=s