Original

नवपरिणयलज्जाभूषणां तत्र गौरीं वदनम् अपहरन्तीं तत्कृतोत्क्षेपम् ईशः ।अपि शयनसखीभ्यो दत्तवाचं कथंचित् प्रमथमुखविकारैर् हासयाम् आस गूढम् ॥

Segmented

नव-परिणय-लज्जा-भूषणाम् तत्र गौरीम् वदनम् अपहरन्तीम् तद्-कृत-उत्क्षेपम् ईशः अपि शयन-सखी दत्त-वाचम् कथंचित् प्रमथ-मुख-विकारैः हास-यामा सः गूढम्

Analysis

Word Lemma Parse
नव नव pos=a,comp=y
परिणय परिणय pos=n,comp=y
लज्जा लज्जा pos=n,comp=y
भूषणाम् भूषण pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
गौरीम् गौरी pos=n,g=f,c=2,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
अपहरन्तीम् अपहृ pos=va,g=f,c=2,n=s,f=part
तद् तद् pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
उत्क्षेपम् उत्क्षेप pos=n,g=n,c=2,n=s
ईशः ईश pos=n,g=m,c=1,n=s
अपि अपि pos=i
शयन शयन pos=n,comp=y
सखी सखी pos=n,g=f,c=5,n=p
दत्त दा pos=va,comp=y,f=part
वाचम् वाच् pos=n,g=f,c=2,n=s
कथंचित् कथंचिद् pos=i
प्रमथ प्रमथ pos=n,comp=y
मुख मुख pos=n,comp=y
विकारैः विकार pos=n,g=m,c=3,n=p
हास हास pos=n,comp=y
यामा याम pos=n,g=f,c=1,n=s
सः तद् pos=n,g=m,c=1,n=s
गूढम् गुह् pos=va,g=n,c=1,n=s,f=part