Original

अथ विबुधगणांस् तान् इन्दुमौलिर् विसृज्य क्षितिधरपतिकन्याम् आददानः करेण ।कनककलशरक्शाभक्तिशोभासनाथं क्षितिविरचितशय्यं कौतुकागारम् आगात् ॥

Segmented

अथ विबुध-गणान् तान् इन्दुमौलिः विसृज्य क्षितिधर-पति-कन्याम् आददानः करेण कनक-कलश-रक्षा-भक्ति-शोभा-सनाथम् क्षिति-विरचित-शय्यम् कौतुक-आगारम् आगात्

Analysis

Word Lemma Parse
अथ अथ pos=i
विबुध विबुध pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
इन्दुमौलिः इन्दुमौलि pos=n,g=m,c=1,n=s
विसृज्य विसृज् pos=vi
क्षितिधर क्षितिधर pos=n,comp=y
पति पति pos=n,comp=y
कन्याम् कन्या pos=n,g=f,c=2,n=s
आददानः आदा pos=va,g=m,c=1,n=s,f=part
करेण कर pos=n,g=m,c=3,n=s
कनक कनक pos=n,comp=y
कलश कलश pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
भक्ति भक्ति pos=n,comp=y
शोभा शोभा pos=n,comp=y
सनाथम् सनाथ pos=a,g=n,c=2,n=s
क्षिति क्षिति pos=n,comp=y
विरचित विरचय् pos=va,comp=y,f=part
शय्यम् शय्या pos=n,g=n,c=2,n=s
कौतुक कौतुक pos=n,comp=y
आगारम् आगार pos=n,g=n,c=2,n=s
आगात् आगा pos=v,p=3,n=s,l=lun