Original

तस्यानुमेने भगवान् विमन्युर् व्यापारम् आत्मन्य् अपि सायकानाम् ।काले प्रयुक्ता खलु कार्यविद्भिर् विज्णापना भर्तृषु सिद्धिम् एति ॥

Segmented

तस्य अनुमेने भगवान् विमन्युः व्यापारम् आत्मन्य् अपि सायकानाम् काले प्रयुक्ता खलु कार्य-विद् विज्ञापना भर्तृषु सिद्धिम् एति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अनुमेने अनुमन् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
विमन्युः विमन्यु pos=a,g=m,c=1,n=s
व्यापारम् व्यापार pos=n,g=m,c=2,n=s
आत्मन्य् आत्मन् pos=n,g=m,c=7,n=s
अपि अपि pos=i
सायकानाम् सायक pos=n,g=m,c=6,n=p
काले काल pos=n,g=m,c=7,n=s
प्रयुक्ता प्रयुज् pos=va,g=f,c=1,n=s,f=part
खलु खलु pos=i
कार्य कार्य pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
विज्ञापना विज्ञापन pos=n,g=f,c=1,n=s
भर्तृषु भर्तृ pos=n,g=m,c=7,n=p
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat