Original

तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् ।अपश्यताम् अप्सरसां मुहूर्तं प्रयोगम् आद्यं ललिताङ्गहारम् ॥

Segmented

तौ सन्धिषु व्यञ्जित-वृत्ति-भेदम् रस-अन्तरेषु प्रतिबद्ध-रागम् अपश्यताम् अप्सरसाम् मुहूर्तम् प्रयोगम् आद्यम् ललित-अङ्गहारम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
सन्धिषु संधि pos=n,g=m,c=7,n=p
व्यञ्जित व्यञ्जय् pos=va,comp=y,f=part
वृत्ति वृत्ति pos=n,comp=y
भेदम् भेद pos=n,g=m,c=2,n=s
रस रस pos=n,comp=y
अन्तरेषु अन्तर pos=a,g=m,c=7,n=p
प्रतिबद्ध प्रतिबन्ध् pos=va,comp=y,f=part
रागम् राग pos=n,g=m,c=2,n=s
अपश्यताम् पश् pos=v,p=3,n=d,l=lan
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
प्रयोगम् प्रयोग pos=n,g=m,c=2,n=s
आद्यम् आद्य pos=a,g=m,c=2,n=s
ललित लल् pos=va,comp=y,f=part
अङ्गहारम् अङ्गहार pos=n,g=m,c=2,n=s