Original

द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन् मिथुनं नुनाव ।संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन ॥

Segmented

द्विधा प्रयुक्तेन च वाच्-मयेन सरस्वती तन् मिथुनम् संस्कार-पूतेन वरम् वरेण्यम् वधूम् सुख-ग्रहणीय-निबन्धनेन

Analysis

Word Lemma Parse
द्विधा द्विधा pos=i
प्रयुक्तेन प्रयुज् pos=va,g=n,c=3,n=s,f=part
pos=i
वाच् वाच् pos=n,comp=y
मयेन मय pos=a,g=n,c=3,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
संस्कार संस्कार pos=n,comp=y
पूतेन पू pos=va,g=n,c=3,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
वरेण्यम् वरेण्य pos=a,g=m,c=2,n=s
वधूम् वधू pos=n,g=f,c=2,n=s
सुख सुख pos=n,comp=y
ग्रहणीय ग्रह् pos=va,comp=y,f=krtya
निबन्धनेन निबन्धन pos=n,g=n,c=3,n=s