Original

कॢप्तोपचारां चतुरस्रवेदीं ताव् एत्य पश्चाट् कनकासनस्थौ ।जायापती लौकिकम् एषितव्यम् आर्द्राक्षतारोपणम् अन्वभूताम् ॥

Segmented

क्ᄆप्त-उपचाराम् चतुः-अश्र-वेदिम् ताव् एत्य पश्चात् कनक-आसन-स्थौ जाया-पती लौकिकम् एषितव्यम् आर्द्र-अक्षत-आरोपणम् अन्वभूताम्

Analysis

Word Lemma Parse
क्ᄆप्त क्ᄆप् pos=va,comp=y,f=part
उपचाराम् उपचार pos=n,g=f,c=2,n=s
चतुः चतुर् pos=n,comp=y
अश्र अस्र pos=n,comp=y
वेदिम् वेदि pos=n,g=f,c=2,n=s
ताव् तद् pos=n,g=m,c=1,n=d
एत्य pos=vi
पश्चात् पश्चात् pos=i
कनक कनक pos=n,comp=y
आसन आसन pos=n,comp=y
स्थौ स्थ pos=a,g=m,c=1,n=d
जाया जाया pos=n,comp=y
पती पति pos=n,g=m,c=1,n=d
लौकिकम् लौकिक pos=a,g=n,c=2,n=s
एषितव्यम् इष् pos=va,g=n,c=2,n=s,f=krtya
आर्द्र आर्द्र pos=a,comp=y
अक्षत अक्षत pos=n,comp=y
आरोपणम् आरोपण pos=n,g=n,c=2,n=s
अन्वभूताम् अनुभू pos=v,p=3,n=d,l=lun