Original

वधूर् विधात्रा प्रतिनन्द्यते स्म कल्याणि वीरप्रसवा भवेति ।वाचस्पतिः सन्न् अपि सो ऽष्टमूर्त्तव् आशास्य चिन्तास्तिमितो बभूव ॥

Segmented

वधूः विधात्रा प्रतिनन्द्यते स्म कल्याणि वीर-प्रसवा भव इति वाचस्पतिः सन्न् अपि सो ऽष्टमूर्त्ताव् आशास्य चिन्ता-स्तिमितः बभूव

Analysis

Word Lemma Parse
वधूः वधू pos=n,g=f,c=1,n=s
विधात्रा विधातृ pos=n,g=m,c=3,n=s
प्रतिनन्द्यते प्रतिनन्द् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
कल्याणि कल्याण pos=a,g=f,c=8,n=s
वीर वीर pos=n,comp=y
प्रसवा प्रसव pos=n,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
इति इति pos=i
वाचस्पतिः वाचस्पति pos=n,g=m,c=1,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽष्टमूर्त्ताव् अष्टमूर्ति pos=n,g=m,c=7,n=s
आशास्य आशास् pos=vi
चिन्ता चिन्ता pos=n,comp=y
स्तिमितः स्तिमित pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit