Original

आलोचनान्तं श्रवणे वितत्य पीतं गुरोस् तद्वचनं भवान्या ।निदाघकालोल्बणतापयेव माहेन्द्रम् अम्भः प्रथमं पृथिव्या ॥

Segmented

आलोचन-अन्तम् श्रवणे वितत्य पीतम् गुरोस् तत् वचनम् भवान्या निदाघ-काल-उल्बण-तापया इव माहेन्द्रम् अम्भः प्रथमम् पृथिव्या

Analysis

Word Lemma Parse
आलोचन आलोचन pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
श्रवणे श्रवण pos=n,g=n,c=2,n=d
वितत्य वितन् pos=vi
पीतम् पा pos=va,g=n,c=1,n=s,f=part
गुरोस् गुरु pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
भवान्या भवानी pos=n,g=f,c=3,n=s
निदाघ निदाघ pos=n,comp=y
काल काल pos=n,comp=y
उल्बण उल्बण pos=a,comp=y
तापया ताप pos=n,g=f,c=3,n=s
इव इव pos=i
माहेन्द्रम् माहेन्द्र pos=a,g=n,c=1,n=s
अम्भः अम्भस् pos=n,g=n,c=1,n=s
प्रथमम् प्रथम pos=a,g=n,c=1,n=s
पृथिव्या पृथिवी pos=n,g=f,c=3,n=s