Original

वधूं द्विजः प्राह तवैष वत्से वह्निर् विवाहं प्रति पूर्वसाक्षी ।शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥

Segmented

वधूम् द्विजः प्राह ते एष वत्से वह्निः विवाहम् प्रति पूर्व-साक्षी शिवेन भर्त्रा सह धर्म-चर्या कार्या त्वया मुक्त-विचारया इति

Analysis

Word Lemma Parse
वधूम् वधू pos=n,g=f,c=2,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
वत्से वत्सा pos=n,g=f,c=8,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
विवाहम् विवाह pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
पूर्व पूर्व pos=n,comp=y
साक्षी साक्षिन् pos=n,g=m,c=1,n=s
शिवेन शिव pos=n,g=m,c=3,n=s
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
सह सह pos=i
धर्म धर्म pos=n,comp=y
चर्या चर्या pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
मुक्त मुच् pos=va,comp=y,f=part
विचारया विचार pos=n,g=f,c=3,n=s
इति इति pos=i