Original

तद् ईषदार्द्रारुणगण्डलेखम् उच्छ्वासिकालाञ्जनरागम् अक्ष्णोः ।वधूमुखं क्लान्तयवावतंसम् आचारधूमग्रहणाद् बभूव ॥

Segmented

तद् ईषत् आर्द्र-अरुण-गण्ड-लेखम् उच्छ्वासिन्-कालाञ्जन-रागम् अक्ष्णोः वधू-मुखम् क्लम्-यव-अवतंसम् आचार-धूम-ग्रहणात् बभूव

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
ईषत् ईषत् pos=i
आर्द्र आर्द्र pos=a,comp=y
अरुण अरुण pos=a,comp=y
गण्ड गण्ड pos=n,comp=y
लेखम् लेखा pos=n,g=n,c=1,n=s
उच्छ्वासिन् उच्छ्वासिन् pos=a,comp=y
कालाञ्जन कालाञ्जन pos=n,comp=y
रागम् राग pos=n,g=n,c=1,n=s
अक्ष्णोः अक्षि pos=n,g=,c=6,n=d
वधू वधू pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
क्लम् क्लम् pos=va,comp=y,f=part
यव यव pos=n,comp=y
अवतंसम् अवतंस pos=n,g=n,c=1,n=s
आचार आचार pos=n,comp=y
धूम धूम pos=n,comp=y
ग्रहणात् ग्रहण pos=n,g=n,c=5,n=s
बभूव भू pos=v,p=3,n=s,l=lit