Original

सा लाजधूमाञ्जलिम् इष्टगन्धं गुरूपदेशाद् वदनं निनाय ।कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥

Segmented

सा लाज-धूम-अञ्जलिम् इष्ट-गन्धम् गुरु-उपदेशात् वदनम् निनाय कपोल-संसर्पिन्-शिखः स तस्या मुहूर्त-कर्ण-उत्पल-ताम् प्रपेदे

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
लाज लाज pos=n,comp=y
धूम धूम pos=n,comp=y
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
इष्ट इष् pos=va,comp=y,f=part
गन्धम् गन्ध pos=n,g=m,c=2,n=s
गुरु गुरु pos=n,comp=y
उपदेशात् उपदेश pos=n,g=m,c=5,n=s
वदनम् वदन pos=n,g=n,c=2,n=s
निनाय नी pos=v,p=3,n=s,l=lit
कपोल कपोल pos=n,comp=y
संसर्पिन् संसर्पिन् pos=a,comp=y
शिखः शिखा pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
मुहूर्त मुहूर्त pos=n,comp=y
कर्ण कर्ण pos=n,comp=y
उत्पल उत्पल pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit