Original

तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिम् अष्टमूर्त्तिः ।उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वम् इव प्ररोहम् ॥

Segmented

तस्याः करम् शैलगुरु-उपनीतम् जग्राह ताम्र-अङ्गुलिम् अष्टमूर्तिः उमा-तन्वाम् गूढ-तनोः स्मरस्य तद्-शङ्किनः पूर्वम् इव प्ररोहम्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
करम् कर pos=n,g=m,c=2,n=s
शैलगुरु शैलगुरु pos=n,comp=y
उपनीतम् उपनी pos=va,g=m,c=2,n=s,f=part
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
ताम्र ताम्र pos=a,comp=y
अङ्गुलिम् अङ्गुलि pos=n,g=m,c=2,n=s
अष्टमूर्तिः अष्टमूर्ति pos=n,g=m,c=1,n=s
उमा उमा pos=n,comp=y
तन्वाम् तनु pos=n,g=f,c=7,n=s
गूढ गुह् pos=va,comp=y,f=part
तनोः तनु pos=n,g=m,c=6,n=s
स्मरस्य स्मर pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
शङ्किनः शङ्किन् pos=a,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
इव इव pos=i
प्ररोहम् प्ररोह pos=n,g=m,c=2,n=s