Original

दुकूलवासाः स वधूसमीपं निन्ये विनीतैर् अवरोधरक्षैः ।वेलासमीपं स्फुटफेनराजिर् नवैर् उदन्वान् इव चन्द्रपादैः ॥

Segmented

दुकूल-वासाः स वधू-समीपम् निन्ये विनीतैः अवरोध-रक्षैः वेला-समीपम् स्फुट-फेन-राजि नवैः उदन्वान् इव चन्द्र-पादैः

Analysis

Word Lemma Parse
दुकूल दुकूल pos=n,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
pos=i
वधू वधू pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
निन्ये नी pos=v,p=3,n=s,l=lit
विनीतैः विनी pos=va,g=m,c=3,n=p,f=part
अवरोध अवरोध pos=n,comp=y
रक्षैः रक्ष pos=n,g=m,c=3,n=p
वेला वेला pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
स्फुट स्फुट pos=a,comp=y
फेन फेन pos=n,comp=y
राजि राजि pos=n,g=m,c=1,n=s
नवैः नव pos=a,g=m,c=3,n=p
उदन्वान् उदन्वन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
चन्द्र चन्द्र pos=n,comp=y
पादैः पाद pos=n,g=m,c=3,n=p