Original

तत्रेश्वरो विष्टरभाग् यथावत् सरत्नम् अर्घ्यं मधुमच् च गव्यम् ।नवे दुकूले च नगोपनीतं प्रत्यग्रहीत् सर्वम् अमन्त्रवर्जम् ॥

Segmented

तत्र ईश्वरः विष्टर-भाज् यथावत् स रत्नम् अर्घ्यम् मधुमच् च गव्यम् नवे दुकूले च नग-उपनीतम् प्रत्यग्रहीत् सर्वम् अमन्त्र-वर्जम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
विष्टर विष्टर pos=n,comp=y
भाज् भाज् pos=a,g=m,c=1,n=s
यथावत् यथावत् pos=i
pos=i
रत्नम् रत्न pos=n,g=n,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
मधुमच् मधुमत् pos=a,g=n,c=2,n=s
pos=i
गव्यम् गव्य pos=a,g=n,c=2,n=s
नवे नव pos=a,g=n,c=7,n=s
दुकूले दुकूल pos=n,g=n,c=7,n=s
pos=i
नग नग pos=n,comp=y
उपनीतम् उपनी pos=va,g=n,c=2,n=s,f=part
प्रत्यग्रहीत् प्रतिग्रह् pos=v,p=3,n=s,l=lun
सर्वम् सर्व pos=n,g=n,c=2,n=s
अमन्त्र अमन्त्र pos=a,comp=y
वर्जम् वर्ज pos=a,g=n,c=2,n=s