Original

तम् अन्वग् इन्द्रप्रमुखाश् च देवाः सप्तर्षिपूर्वाः परमर्षयश् च ।गणाश् च गिर्यालयम् अभ्यगच्छन् प्रशस्तम् आरम्भम् इवोत्तमार्थाः ॥

Segmented

तम् इन्द्र-प्रमुखाः इन्द्रप्रमुखाः च सप्तर्षि-पूर्वाः परम-ऋषयः परमर्षयः गणाः च गिरि-आलयम् अभ्यगच्छन् प्रशस्तम् आरम्भम् इव उत्तम-अर्थाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
इन्द्रप्रमुखाः pos=i
देव pos=n,g=m,c=1,n=p
सप्तर्षि सप्तर्षि pos=n,comp=y
पूर्वाः पूर्व pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
परमर्षयः pos=i
गणाः गण pos=n,g=m,c=1,n=p
pos=i
गिरि गिरि pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s
अभ्यगच्छन् अभिगम् pos=v,p=3,n=p,l=lan
प्रशस्तम् प्रशंस् pos=va,g=m,c=2,n=s,f=part
आरम्भम् आरम्भ pos=n,g=m,c=2,n=s
इव इव pos=i
उत्तम उत्तम pos=a,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p