Original

सा गौरसिद्धार्थनिवेशवद्भिर् दूर्वाप्रवालैः प्रतिभिन्नरागम् ।निर्नाभिकौशेयम् उपात्तबाणम् अभ्यङ्गनेपथ्यम् अलञ्चकार ॥

Segmented

सा गौर-सिद्धार्थ-निवेशवत् दूर्वा-प्रवालैः प्रतिभिन्न-रागम् निर्नाभि-कौशेयम् उपात्त-बाणम् अभ्यङ्ग-नेपथ्यम् अलंचकार

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
गौर गौर pos=a,comp=y
सिद्धार्थ सिद्धार्थ pos=n,comp=y
निवेशवत् निवेशवत् pos=a,g=m,c=3,n=p
दूर्वा दूर्वा pos=n,comp=y
प्रवालैः प्रवाल pos=n,g=m,c=3,n=p
प्रतिभिन्न प्रतिभिद् pos=va,comp=y,f=part
रागम् राग pos=n,g=m,c=2,n=s
निर्नाभि निर्नाभि pos=a,comp=y
कौशेयम् कौशेय pos=a,g=m,c=2,n=s
उपात्त उपदा pos=va,comp=y,f=part
बाणम् बाण pos=n,g=m,c=2,n=s
अभ्यङ्ग अभ्यङ्ग pos=n,comp=y
नेपथ्यम् नेपथ्य pos=n,g=m,c=2,n=s
अलंचकार अलंकृ pos=v,p=3,n=s,l=lit