Original

इत्य् ओषधिप्रस्थविलासिनीनां शृण्वन् कथाः श्रोत्रसुखास् त्रिनेत्रः ।केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयम् आससाद ॥

Segmented

इत्य् ओषधिप्रस्थ-विलासिनी शृण्वन् कथाः श्रोत्र-सुखाः त्रिनेत्रः केयूर-चूर्णीकृ-लाज-मुष्टिम् हिमालयस्य आलयम् आससाद

Analysis

Word Lemma Parse
इत्य् इति pos=i
ओषधिप्रस्थ ओषधिप्रस्थ pos=n,comp=y
विलासिनी विलासिनी pos=n,g=f,c=6,n=p
शृण्वन् श्रु pos=va,g=m,c=1,n=s,f=part
कथाः कथा pos=n,g=f,c=2,n=p
श्रोत्र श्रोत्र pos=n,comp=y
सुखाः सुख pos=a,g=f,c=2,n=p
त्रिनेत्रः त्रिनेत्र pos=n,g=m,c=1,n=s
केयूर केयूर pos=n,comp=y
चूर्णीकृ चूर्णीकृ pos=va,comp=y,f=part
लाज लाज pos=n,comp=y
मुष्टिम् मुष्टि pos=n,g=m,c=2,n=s
हिमालयस्य हिमालय pos=n,g=m,c=6,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit