Original

अनेन संबन्धम् उपेत्य दिष्ट्या मनोरथप्रार्थितम् ईश्वरेण ।मूर्धानम् आलि क्षितिधारणोच्चम् उच्चैस्तरां वक्ष्यति शैलराजः ॥

Segmented

अनेन संबन्धम् उपेत्य दिष्ट्या मनोरथ-प्रार्थितम् ईश्वरेण मूर्धानम् क्षिति-धारण-उच्चम् क्षितिधारणोच्चम् उच्चैस्तराम् वक्ष्यति

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
संबन्धम् सम्बन्ध pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
मनोरथ मनोरथ pos=n,comp=y
प्रार्थितम् प्रार्थय् pos=va,g=m,c=2,n=s,f=part
ईश्वरेण ईश्वर pos=n,g=m,c=3,n=s
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
क्षिति क्षिति pos=n,comp=y
धारण धारण pos=n,comp=y
उच्चम् उच्च pos=a,g=m,c=2,n=s
क्षितिधारणोच्चम् उच्चैस्तराम् pos=i
उच्चैस्तराम् वच् pos=v,p=3,n=s,l=lrt
वक्ष्यति शैलराज pos=n,g=m,c=1,n=s