Original

परस्परेण स्पृहणीयशोभं न चेद् इदं द्वन्द्वम् अयोजयिष्यत् ।अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां विफलो ऽभविश्यत् ॥

Segmented

परस्परेण स्पृहणीय-शोभम् न चेद् इदम् द्वन्द्वम् अयोजयिष्यत् अस्मिन् द्वये रूप-विधान-यत्नः पत्युः प्रजानाम् विफलो ऽभविष्यत्

Analysis

Word Lemma Parse
परस्परेण परस्पर pos=n,g=m,c=3,n=s
स्पृहणीय स्पृह् pos=va,comp=y,f=krtya
शोभम् शोभा pos=n,g=n,c=1,n=s
pos=i
चेद् चेद् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
द्वन्द्वम् द्वंद्व pos=n,g=n,c=1,n=s
अयोजयिष्यत् योजय् pos=v,p=3,n=s,l=lrn
अस्मिन् इदम् pos=n,g=n,c=7,n=s
द्वये द्वय pos=n,g=n,c=7,n=s
रूप रूप pos=n,comp=y
विधान विधान pos=n,comp=y
यत्नः यत्न pos=n,g=m,c=1,n=s
पत्युः पति pos=n,g=,c=6,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
विफलो विफल pos=a,g=m,c=1,n=s
ऽभविष्यत् भू pos=v,p=3,n=s,l=lrn