Original

तम् एकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर् विषयान्तराणि ।तथा हि शेषेन्द्रियवृत्तिर् आसां सर्वात्मना चक्षुर् इव प्रविष्टा ॥

Segmented

तम् एक-दर्शनीयम् नयनैः पिबन्त्यो नार्यो न जग्मुः विषय-अन्तरानि तथा हि शेष-इन्द्रिय-वृत्तिः आसाम् सर्व-आत्मना चक्षुः इव प्रविष्टा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
दर्शनीयम् दृश् pos=va,g=m,c=2,n=s,f=krtya
नयनैः नयन pos=n,g=n,c=3,n=p
पिबन्त्यो पा pos=va,g=f,c=1,n=p,f=part
नार्यो नारी pos=n,g=f,c=1,n=p
pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
विषय विषय pos=n,comp=y
अन्तरानि अन्तर pos=a,g=n,c=2,n=p
तथा तथा pos=i
हि हि pos=i
शेष शेष pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
आसाम् इदम् pos=n,g=f,c=6,n=p
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
इव इव pos=i
प्रविष्टा प्रविश् pos=va,g=f,c=1,n=s,f=part